कोणकोणत्या शासकीय, निम शासकीय संस्थांची ब्रीद वाक्ये आहेत संस्कृतमध्ये? जाणून घ्या…

123
संस्कृत भाषा ही भारताची जननी आहे. या भाषेतूनच भारतातील सर्व राज्यांतील भाषांची उत्पत्ती झाली आहे. त्यामुळे या भाषेचा प्रभाव कमी-अधिक प्रमाणात राज्यातील सर्व भाषांवर आहे. म्हणूनच देशातील विविध शासकीय आणि निम शासकीय संस्थांची ब्रीद वाक्ये ही संस्कृत भाषेत होती. त्यामुळे भारतात संस्कृत भाषेचे प्रभुत्व कायम आहे.
  • भारत सरकार – सत्यमेव जयते
  • लोकसभा – धर्मचक्र प्रवर्तनाय
  • उच्च न्यायालय – यतो धर्मस्ततो जयः
  • ऑल इंडिया रेडियो – सर्वजन हिताय सर्वजनसुखाय
  • दूरदर्शन – सत्यं शिवं सुन्दरम्
  • गोवा राज्य – सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्।
  • भारतीय जीवन विमा निगम – योगक्षेमं वहाम्यहम्
  • टपाल विभाग – अहर्निशं सेवामहे
  • श्रम मंत्रालय – श्रम एव जयते
  • भारतीय सांख्यिकी संस्थान – भिन्नेष्वेकस्य दर्शनम्
  • थल सेना – सेवा अस्माकं धर्मः
  • वायु सेना – नभःस्पृशं दीप्तम्
  • नौ सेना – शं नो वरुणः
  • मुंबई पोलीस – सद्रक्षणाय खलनिग्रहणाय
  • हिंदी अकादमी – अहं राष्ट्री संगमनी वसूनाम्
  • भारतीय राष्ट्रीय विज्ञान अकादमी – हव्याभिर्भगः सवितुर्वरेण्यम्
  • भारतीय प्रशासनीक सेवा अकादमी – योगः कर्मसु कौशलम्
  • विश्वविद्यालय अनुदान आयोग – ज्ञान-विज्ञानं विमुक्तये
  • नॅशनल कौन्सिल फॉर टीचर एज्युकेशन – गुरुर्गुरुतमो धाम
  • गुरुकुल काशी विद्यापीठ – ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत
  • इन्द्रप्रस्थ विद्यापीठ – ज्योतिर्व्रणीत तमसो विज्ञानन
  • काशी हिंदू विद्यापीठ – विद्ययाऽमृतमश्नुते
  • आंध्र विद्यापीठ – तेजस्विनावधीतमस्तु
  • बंगाल अभियांत्रिकी आणि विज्ञान विद्यापीठ,
  • शिवपुर – उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत
  • गुजरात राष्ट्रीय विधि विद्यापीठ – आनो भद्राः क्रतवो यन्तु विश्वतः
  • संपूणानंद संस्कृत विद्यापीठ – श्रुतं मे गोपाय
  • श्री वैंकटेश्वर विद्यापीठ – ज्ञानं सम्यग् वेक्षणम्
  • कालीकट विद्यापीठ – निर्भय कर्मणा श्री
  • दिल्ली विद्यापीठ – निष्ठा धृति: सत्यम्
  • केरळ विद्यापीठ – कर्मणि व्यज्यते प्रज्ञा
  • राजस्थान विद्यापीठ – धर्मो विश्वस्य जगतः प्रतिष्ठा
  • पश्चिम बंगाल राष्ट्रीय न्यायिक विज्ञान विद्यापीठ – युक्तिहीने विचारे तु धर्महानि: प्रजायते
  • वनस्थली विद्यापीठ – सा विद्या या विमुक्तये।
  • राष्ट्रीय शैक्षिक अनुसंधान आणि प्रशिक्षण परिषद् – विद्याsमृतमश्नुते।
  • केंद्रीय विद्यापीठ – तत् त्वं पूषन् अपावृणु
  • केंद्रीय माध्यमिक शिक्षा बोर्ड – असतो मा सद्गमय
  • प्रौद्योगिकी महाविद्यालय, त्रिवेन्द्रम – कर्मज्यायो हि अकर्मण:
  • देवी अहिल्या विद्यापीठ, इंदूर – धियो यो नः प्रचोदयात्
  • गोविंद बल्लभ पंत अभियांत्रिकी महाविद्यालय, पौड़ी – तमसो मा ज्योतिर्गमय
  • मदनमोहन मालवीय अभियांत्रिकी महाविद्यालय गोरखपुर – योगः कर्मसु कौशलम्
  • भारतीय प्रशासनिक कर्मचारी महाविद्यालय, हैदराबाद – संगच्छध्वं संवदध्वम्
  • इंडिया विद्यापीठाचे राष्ट्रीय विधि विद्यालय – धर्मो रक्षति रक्षितः
  • संत स्टीफन महाविद्यालय, दिल्ली – सत्यमेव विजयते नानृतम्
  • अखिल भारतीय आयुर्विज्ञान संस्थान – शरीरमाद्यं खलुधर्मसाधनम्
  • विश्वेश्वरैया राष्ट्रीय प्रौद्योगिकी संस्थान, नागपूर – योग: कर्मसु कौशलम्
  • मोतीलाल नेहरू राष्ट्रीय प्रौद्योगिकी संस्थान, इलाहाबाद – सिद्धिर्भवति कर्मजा
  • बिरला प्रौद्योगिकी आणि विज्ञान संस्थान, पिलानी – ज्ञानं परमं बलम्
  • भारतीय प्रौद्योगिकी संस्थान खड़गपूर – योगः कर्मसुकौशलम्
  • भारतीय प्रौद्योगिकी संस्थान, मुंबई – ज्ञानं परमं ध्येयम्
  • भारतीय प्रौद्योगिकी संस्थान कानपूर – तमसो मा ज्योतिर्गमय
  • भारतीय प्रौद्योगिकी संस्थान, चेन्नई – सिद्धिर्भवति कर्मजा
  • भारतीय प्रौद्योगिकी संस्थान, रुड़की – श्रमं विना नकिमपि साध्यम्
  • भारतीय प्रबंधन संस्थान, अहमदाबाद – विद्या विनियोगाद्विकास:
  • भारतीय प्रबंधन संस्थान, बंगळुरु – तेजस्वि नावधीतमस्तु
  • भारतीय प्रबंधन संस्थान, कोझीकोड – योगः कर्मसु कौशलम्
  • सेना ई एम ई कोर – कर्मह हि धर्मह
  • सेना राजपूताना राजफल – वीर भोग्या वसुन्धरा
  • सेना मेडिकल कोर – सर्वे संतु निरामया ..
  • सेना शिक्षा कोर – विद्यैव बलम्
  • सेना एयर डिफेन्स – आकाशेय शत्रुन् जहि
  • सेना ग्रेनेडियर रेजिमेन्ट – सर्वदा शक्तिशालिम्
  • सेना राजपूत बटालियन – सर्वत्र विजये
  • सेना डोगरा रेजिमेन्ट – कर्तव्यम् अन्वात्मा
  • सेना गढवाल रायफल – युद्धया कृत निश्चयः
  • सेना कुमायू रेजिमेन्ट – पराक्रमो विजयते
  • सेना महार रेजिमेन्ट – यश सिद्धि?
  • सेना जम्मू काश्मीर रायफल – प्रस्थ रणवीरता?
  • सेना कश्मीर लाइट इंफैन्ट्री – बलिदानं वीर-लक्ष्यम्?
  • सेना इंजिनीयर रेजिमेन्ट –  सर्वत्र
  • भारतीय तट रक्षक-वयम् रक्षामः
  • सैन्य विद्यालय –  युद्धं प्रगायय?
  • सैन्य अनुसंधान केंद्र –  बलस्य मूलं विज्ञानम्

परदेशातही संस्कृतीचा प्रभाव 

  • नेपाळ सरकार – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
  • इंडोनेशिया-जलसेना – जलेष्वेव जयामहे (इंडोनेशिया) –
    पञ्चचित
  • कोलंबो विद्यापीठ- (श्रीलंका) –  बुद्धि: सर्वत्र भ्राजते
  • मोराटुवा विद्यापीठ (श्रीलंका) – विद्यैव सर्वधनम्
    पेरादे पञ्चचित
  • पेरादेनिया विद्यापीठ – सर्वस्य लोचनशास्त्रम्
Join Our WhatsApp Community
Get The Latest News!
Don’t miss our top stories and need-to-know news everyday in your inbox.